ज्ञा धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ज्ञा अवबोधने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञेयात् / ज्ञेयाद् / ज्ञायात् / ज्ञायाद्
ज्ञेयास्ताम् / ज्ञायास्ताम्
ज्ञेयासुः / ज्ञायासुः
मध्यम
ज्ञेयाः / ज्ञायाः
ज्ञेयास्तम् / ज्ञायास्तम्
ज्ञेयास्त / ज्ञायास्त
उत्तम
ज्ञेयासम् / ज्ञायासम्
ज्ञेयास्व / ज्ञायास्व
ज्ञेयास्म / ज्ञायास्म