ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्ञापिष्यत / अज्ञपिष्यत / अज्ञपयिष्यत
अज्ञापिष्येताम् / अज्ञपिष्येताम् / अज्ञपयिष्येताम्
अज्ञापिष्यन्त / अज्ञपिष्यन्त / अज्ञपयिष्यन्त
मध्यम
अज्ञापिष्यथाः / अज्ञपिष्यथाः / अज्ञपयिष्यथाः
अज्ञापिष्येथाम् / अज्ञपिष्येथाम् / अज्ञपयिष्येथाम्
अज्ञापिष्यध्वम् / अज्ञपिष्यध्वम् / अज्ञपयिष्यध्वम्
उत्तम
अज्ञापिष्ये / अज्ञपिष्ये / अज्ञपयिष्ये
अज्ञापिष्यावहि / अज्ञपिष्यावहि / अज्ञपयिष्यावहि
अज्ञापिष्यामहि / अज्ञपिष्यामहि / अज्ञपयिष्यामहि