ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्ञापि / अज्ञपि
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम्
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत
मध्यम
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम्
उत्तम
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि