ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवाते / ज्ञपयांबभूवाते / ज्ञपयामासाते
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूविरे / ज्ञपयांबभूविरे / ज्ञपयामासिरे
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविषे / ज्ञपयांबभूविषे / ज्ञपयामासिषे
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवाथे / ज्ञपयांबभूवाथे / ज्ञपयामासाथे
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूविध्वे / ज्ञपयांबभूविध्वे / ज्ञपयाम्बभूविढ्वे / ज्ञपयांबभूविढ्वे / ज्ञपयामासिध्वे
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविवहे / ज्ञपयांबभूविवहे / ज्ञपयामासिवहे
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविमहे / ज्ञपयांबभूविमहे / ज्ञपयामासिमहे