ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञापिषीष्ट / ज्ञपिषीष्ट / ज्ञपयिषीष्ट
ज्ञापिषीयास्ताम् / ज्ञपिषीयास्ताम् / ज्ञपयिषीयास्ताम्
ज्ञापिषीरन् / ज्ञपिषीरन् / ज्ञपयिषीरन्
मध्यम
ज्ञापिषीष्ठाः / ज्ञपिषीष्ठाः / ज्ञपयिषीष्ठाः
ज्ञापिषीयास्थाम् / ज्ञपिषीयास्थाम् / ज्ञपयिषीयास्थाम्
ज्ञापिषीध्वम् / ज्ञपिषीध्वम् / ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
उत्तम
ज्ञापिषीय / ज्ञपिषीय / ज्ञपयिषीय
ज्ञापिषीवहि / ज्ञपिषीवहि / ज्ञपयिषीवहि
ज्ञापिषीमहि / ज्ञपिषीमहि / ज्ञपयिषीमहि