ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
मध्यम
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
उत्तम
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम