ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिषीष्ट
ज्ञपयिषीयास्ताम्
ज्ञपयिषीरन्
मध्यम
ज्ञपयिषीष्ठाः
ज्ञपयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
उत्तम
ज्ञपयिषीय
ज्ञपयिषीवहि
ज्ञपयिषीमहि