जागृ धातुरूपाणि

जागृ निद्राक्षये - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जागर्ति
जागृतः
जाग्रति
मध्यम
जागर्षि
जागृथः
जागृथ
उत्तम
जागर्मि
जागृवः
जागृमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागार
जागराञ्चक्रतुः / जागरांचक्रतुः / जागराम्बभूवतुः / जागरांबभूवतुः / जागरामासतुः / जजागरतुः
जागराञ्चक्रुः / जागरांचक्रुः / जागराम्बभूवुः / जागरांबभूवुः / जागरामासुः / जजागरुः
मध्यम
जागराञ्चकर्थ / जागरांचकर्थ / जागराम्बभूविथ / जागरांबभूविथ / जागरामासिथ / जजागरिथ
जागराञ्चक्रथुः / जागरांचक्रथुः / जागराम्बभूवथुः / जागरांबभूवथुः / जागरामासथुः / जजागरथुः
जागराञ्चक्र / जागरांचक्र / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर
उत्तम
जागराञ्चकर / जागरांचकर / जागराञ्चकार / जागरांचकार / जागराम्बभूव / जागरांबभूव / जागरामास / जजागर / जजागार
जागराञ्चकृव / जागरांचकृव / जागराम्बभूविव / जागरांबभूविव / जागरामासिव / जजागरिव
जागराञ्चकृम / जागरांचकृम / जागराम्बभूविम / जागरांबभूविम / जागरामासिम / जजागरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जागरिता
जागरितारौ
जागरितारः
मध्यम
जागरितासि
जागरितास्थः
जागरितास्थ
उत्तम
जागरितास्मि
जागरितास्वः
जागरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जागरिष्यति
जागरिष्यतः
जागरिष्यन्ति
मध्यम
जागरिष्यसि
जागरिष्यथः
जागरिष्यथ
उत्तम
जागरिष्यामि
जागरिष्यावः
जागरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जागृतात् / जागृताद् / जागर्तु
जागृताम्
जाग्रतु
मध्यम
जागृतात् / जागृताद् / जागृहि
जागृतम्
जागृत
उत्तम
जागराणि
जागराव
जागराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजागः
अजागृताम्
अजागरुः
मध्यम
अजागः
अजागृतम्
अजागृत
उत्तम
अजागरम्
अजागृव
अजागृम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जागृयात् / जागृयाद्
जागृयाताम्
जागृयुः
मध्यम
जागृयाः
जागृयातम्
जागृयात
उत्तम
जागृयाम्
जागृयाव
जागृयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जागर्यात् / जागर्याद्
जागर्यास्ताम्
जागर्यासुः
मध्यम
जागर्याः
जागर्यास्तम्
जागर्यास्त
उत्तम
जागर्यासम्
जागर्यास्व
जागर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजागरीत् / अजागरीद्
अजागरिष्टाम्
अजागरिषुः
मध्यम
अजागरीः
अजागरिष्टम्
अजागरिष्ट
उत्तम
अजागरिषम्
अजागरिष्व
अजागरिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजागरिष्यत् / अजागरिष्यद्
अजागरिष्यताम्
अजागरिष्यन्
मध्यम
अजागरिष्यः
अजागरिष्यतम्
अजागरिष्यत
उत्तम
अजागरिष्यम्
अजागरिष्याव
अजागरिष्याम