चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्ट्यताम्
चुट्ट्येताम्
चुट्ट्यन्ताम्
मध्यम
चुट्ट्यस्व
चुट्ट्येथाम्
चुट्ट्यध्वम्
उत्तम
चुट्ट्यै
चुट्ट्यावहै
चुट्ट्यामहै