चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टिष्यते / चुट्टयिष्यते
चुट्टिष्येते / चुट्टयिष्येते
चुट्टिष्यन्ते / चुट्टयिष्यन्ते
मध्यम
चुट्टिष्यसे / चुट्टयिष्यसे
चुट्टिष्येथे / चुट्टयिष्येथे
चुट्टिष्यध्वे / चुट्टयिष्यध्वे
उत्तम
चुट्टिष्ये / चुट्टयिष्ये
चुट्टिष्यावहे / चुट्टयिष्यावहे
चुट्टिष्यामहे / चुट्टयिष्यामहे