चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टिता / चुट्टयिता
चुट्टितारौ / चुट्टयितारौ
चुट्टितारः / चुट्टयितारः
मध्यम
चुट्टितासे / चुट्टयितासे
चुट्टितासाथे / चुट्टयितासाथे
चुट्टिताध्वे / चुट्टयिताध्वे
उत्तम
चुट्टिताहे / चुट्टयिताहे
चुट्टितास्वहे / चुट्टयितास्वहे
चुट्टितास्महे / चुट्टयितास्महे