चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्टि
अचुट्टिषाताम् / अचुट्टयिषाताम्
अचुट्टिषत / अचुट्टयिषत
मध्यम
अचुट्टिष्ठाः / अचुट्टयिष्ठाः
अचुट्टिषाथाम् / अचुट्टयिषाथाम्
अचुट्टिढ्वम् / अचुट्टयिढ्वम् / अचुट्टयिध्वम्
उत्तम
अचुट्टिषि / अचुट्टयिषि
अचुट्टिष्वहि / अचुट्टयिष्वहि
अचुट्टिष्महि / अचुट्टयिष्महि