चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवाते / चुट्टयांबभूवाते / चुट्टयामासाते
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूविरे / चुट्टयांबभूविरे / चुट्टयामासिरे
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविषे / चुट्टयांबभूविषे / चुट्टयामासिषे
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवाथे / चुट्टयांबभूवाथे / चुट्टयामासाथे
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूविध्वे / चुट्टयांबभूविध्वे / चुट्टयाम्बभूविढ्वे / चुट्टयांबभूविढ्वे / चुट्टयामासिध्वे
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविवहे / चुट्टयांबभूविवहे / चुट्टयामासिवहे
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविमहे / चुट्टयांबभूविमहे / चुट्टयामासिमहे