चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्ट्यत
अचुट्ट्येताम्
अचुट्ट्यन्त
मध्यम
अचुट्ट्यथाः
अचुट्ट्येथाम्
अचुट्ट्यध्वम्
उत्तम
अचुट्ट्ये
अचुट्ट्यावहि
अचुट्ट्यामहि