चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टिषीष्ट / चुट्टयिषीष्ट
चुट्टिषीयास्ताम् / चुट्टयिषीयास्ताम्
चुट्टिषीरन् / चुट्टयिषीरन्
मध्यम
चुट्टिषीष्ठाः / चुट्टयिषीष्ठाः
चुट्टिषीयास्थाम् / चुट्टयिषीयास्थाम्
चुट्टिषीध्वम् / चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
उत्तम
चुट्टिषीय / चुट्टयिषीय
चुट्टिषीवहि / चुट्टयिषीवहि
चुट्टिषीमहि / चुट्टयिषीमहि