चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयते
चुट्टयेते
चुट्टयन्ते
मध्यम
चुट्टयसे
चुट्टयेथे
चुट्टयध्वे
उत्तम
चुट्टये
चुट्टयावहे
चुट्टयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयिता
चुट्टयितारौ
चुट्टयितारः
मध्यम
चुट्टयितासे
चुट्टयितासाथे
चुट्टयिताध्वे
उत्तम
चुट्टयिताहे
चुट्टयितास्वहे
चुट्टयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयिष्यते
चुट्टयिष्येते
चुट्टयिष्यन्ते
मध्यम
चुट्टयिष्यसे
चुट्टयिष्येथे
चुट्टयिष्यध्वे
उत्तम
चुट्टयिष्ये
चुट्टयिष्यावहे
चुट्टयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयताम्
चुट्टयेताम्
चुट्टयन्ताम्
मध्यम
चुट्टयस्व
चुट्टयेथाम्
चुट्टयध्वम्
उत्तम
चुट्टयै
चुट्टयावहै
चुट्टयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुट्टयत
अचुट्टयेताम्
अचुट्टयन्त
मध्यम
अचुट्टयथाः
अचुट्टयेथाम्
अचुट्टयध्वम्
उत्तम
अचुट्टये
अचुट्टयावहि
अचुट्टयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयेत
चुट्टयेयाताम्
चुट्टयेरन्
मध्यम
चुट्टयेथाः
चुट्टयेयाथाम्
चुट्टयेध्वम्
उत्तम
चुट्टयेय
चुट्टयेवहि
चुट्टयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयिषीष्ट
चुट्टयिषीयास्ताम्
चुट्टयिषीरन्
मध्यम
चुट्टयिषीष्ठाः
चुट्टयिषीयास्थाम्
चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
उत्तम
चुट्टयिषीय
चुट्टयिषीवहि
चुट्टयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुचुट्टत
अचुचुट्टेताम्
अचुचुट्टन्त
मध्यम
अचुचुट्टथाः
अचुचुट्टेथाम्
अचुचुट्टध्वम्
उत्तम
अचुचुट्टे
अचुचुट्टावहि
अचुचुट्टामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुट्टयिष्यत
अचुट्टयिष्येताम्
अचुट्टयिष्यन्त
मध्यम
अचुट्टयिष्यथाः
अचुट्टयिष्येथाम्
अचुट्टयिष्यध्वम्
उत्तम
अचुट्टयिष्ये
अचुट्टयिष्यावहि
अचुट्टयिष्यामहि