चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयेत
चुट्टयेयाताम्
चुट्टयेरन्
मध्यम
चुट्टयेथाः
चुट्टयेयाथाम्
चुट्टयेध्वम्
उत्तम
चुट्टयेय
चुट्टयेवहि
चुट्टयेमहि