चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयतात् / चुट्टयताद् / चुट्टयतु
चुट्टयताम्
चुट्टयन्तु
मध्यम
चुट्टयतात् / चुट्टयताद् / चुट्टय
चुट्टयतम्
चुट्टयत
उत्तम
चुट्टयानि
चुट्टयाव
चुट्टयाम