चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयताम्
चुट्टयेताम्
चुट्टयन्ताम्
मध्यम
चुट्टयस्व
चुट्टयेथाम्
चुट्टयध्वम्
उत्तम
चुट्टयै
चुट्टयावहै
चुट्टयामहै