चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयिष्यति
चुट्टयिष्यतः
चुट्टयिष्यन्ति
मध्यम
चुट्टयिष्यसि
चुट्टयिष्यथः
चुट्टयिष्यथ
उत्तम
चुट्टयिष्यामि
चुट्टयिष्यावः
चुट्टयिष्यामः