चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयिष्यते
चुट्टयिष्येते
चुट्टयिष्यन्ते
मध्यम
चुट्टयिष्यसे
चुट्टयिष्येथे
चुट्टयिष्यध्वे
उत्तम
चुट्टयिष्ये
चुट्टयिष्यावहे
चुट्टयिष्यामहे