चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्टयिष्यत् / अचुट्टयिष्यद्
अचुट्टयिष्यताम्
अचुट्टयिष्यन्
मध्यम
अचुट्टयिष्यः
अचुट्टयिष्यतम्
अचुट्टयिष्यत
उत्तम
अचुट्टयिष्यम्
अचुट्टयिष्याव
अचुट्टयिष्याम