चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्टयिष्यत
अचुट्टयिष्येताम्
अचुट्टयिष्यन्त
मध्यम
अचुट्टयिष्यथाः
अचुट्टयिष्येथाम्
अचुट्टयिष्यध्वम्
उत्तम
अचुट्टयिष्ये
अचुट्टयिष्यावहि
अचुट्टयिष्यामहि