चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयिता
चुट्टयितारौ
चुट्टयितारः
मध्यम
चुट्टयितासि
चुट्टयितास्थः
चुट्टयितास्थ
उत्तम
चुट्टयितास्मि
चुट्टयितास्वः
चुट्टयितास्मः