चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयिता
चुट्टयितारौ
चुट्टयितारः
मध्यम
चुट्टयितासे
चुट्टयितासाथे
चुट्टयिताध्वे
उत्तम
चुट्टयिताहे
चुट्टयितास्वहे
चुट्टयितास्महे