चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुचुट्टत् / अचुचुट्टद्
अचुचुट्टताम्
अचुचुट्टन्
मध्यम
अचुचुट्टः
अचुचुट्टतम्
अचुचुट्टत
उत्तम
अचुचुट्टम्
अचुचुट्टाव
अचुचुट्टाम