चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रतुः / चुट्टयांचक्रतुः / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्रुः / चुट्टयांचक्रुः / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
मध्यम
चुट्टयाञ्चकर्थ / चुट्टयांचकर्थ / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चक्रथुः / चुट्टयांचक्रथुः / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्र / चुट्टयांचक्र / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
उत्तम
चुट्टयाञ्चकर / चुट्टयांचकर / चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृव / चुट्टयांचकृव / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृम / चुट्टयांचकृम / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम