चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम