चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयति
चुट्टयतः
चुट्टयन्ति
मध्यम
चुट्टयसि
चुट्टयथः
चुट्टयथ
उत्तम
चुट्टयामि
चुट्टयावः
चुट्टयामः