चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुट्टयते
चुट्टयेते
चुट्टयन्ते
मध्यम
चुट्टयसे
चुट्टयेथे
चुट्टयध्वे
उत्तम
चुट्टये
चुट्टयावहे
चुट्टयामहे