चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्टयत् / अचुट्टयद्
अचुट्टयताम्
अचुट्टयन्
मध्यम
अचुट्टयः
अचुट्टयतम्
अचुट्टयत
उत्तम
अचुट्टयम्
अचुट्टयाव
अचुट्टयाम