चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुट्टयत
अचुट्टयेताम्
अचुट्टयन्त
मध्यम
अचुट्टयथाः
अचुट्टयेथाम्
अचुट्टयध्वम्
उत्तम
अचुट्टये
अचुट्टयावहि
अचुट्टयामहि