चुक्क् धातुरूपाणि - चुक्कँ व्यथने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुक्कयिष्यति
चुक्कयिष्यतः
चुक्कयिष्यन्ति
मध्यम
चुक्कयिष्यसि
चुक्कयिष्यथः
चुक्कयिष्यथ
उत्तम
चुक्कयिष्यामि
चुक्कयिष्यावः
चुक्कयिष्यामः