चि धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचायिष्यत / अचेष्यत
अचायिष्येताम् / अचेष्येताम्
अचायिष्यन्त / अचेष्यन्त
मध्यम
अचायिष्यथाः / अचेष्यथाः
अचायिष्येथाम् / अचेष्येथाम्
अचायिष्यध्वम् / अचेष्यध्वम्
उत्तम
अचायिष्ये / अचेष्ये
अचायिष्यावहि / अचेष्यावहि
अचायिष्यामहि / अचेष्यामहि