चि धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चायिता / चेता
चायितारौ / चेतारौ
चायितारः / चेतारः
मध्यम
चायितासे / चेतासे
चायितासाथे / चेतासाथे
चायिताध्वे / चेताध्वे
उत्तम
चायिताहे / चेताहे
चायितास्वहे / चेतास्वहे
चायितास्महे / चेतास्महे