चि धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्ये / चिच्ये
चिक्याते / चिच्याते
चिक्यिरे / चिच्यिरे
मध्यम
चिक्यिषे / चिच्यिषे
चिक्याथे / चिच्याथे
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
उत्तम
चिक्ये / चिच्ये
चिक्यिवहे / चिच्यिवहे
चिक्यिमहे / चिच्यिमहे