चि धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चायिषीष्ट / चेषीष्ट
चायिषीयास्ताम् / चेषीयास्ताम्
चायिषीरन् / चेषीरन्
मध्यम
चायिषीष्ठाः / चेषीष्ठाः
चायिषीयास्थाम् / चेषीयास्थाम्
चायिषीढ्वम् / चायिषीध्वम् / चेषीढ्वम्
उत्तम
चायिषीय / चेषीय
चायिषीवहि / चेषीवहि
चायिषीमहि / चेषीमहि