चि धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिन्वीत
चिन्वीयाताम्
चिन्वीरन्
मध्यम
चिन्वीथाः
चिन्वीयाथाम्
चिन्वीध्वम्
उत्तम
चिन्वीय
चिन्वीवहि
चिन्वीमहि