चि धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिनुतात् / चिनुताद् / चिनोतु
चिनुताम्
चिन्वन्तु
मध्यम
चिनुतात् / चिनुताद् / चिनु
चिनुतम्
चिनुत
उत्तम
चिनवानि
चिनवाव
चिनवाम