चि धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

चिञ् चयने - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेषीष्ट
चेषीयास्ताम्
चेषीरन्
मध्यम
चेषीष्ठाः
चेषीयास्थाम्
चेषीढ्वम्
उत्तम
चेषीय
चेषीवहि
चेषीमहि