चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चापयतात् / चापयताद् / चापयतु / चाययतात् / चाययताद् / चाययतु / चयतात् / चयताद् / चयतु
चापयताम् / चाययताम् / चयताम्
चापयन्तु / चाययन्तु / चयन्तु
मध्यम
चापयतात् / चापयताद् / चापय / चाययतात् / चाययताद् / चायय / चयतात् / चयताद् / चय
चापयतम् / चाययतम् / चयतम्
चापयत / चाययत / चयत
उत्तम
चापयानि / चाययानि / चयानि
चापयाव / चाययाव / चयाव
चापयाम / चाययाम / चयाम