चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चापयति / चाययति / चयति
चापयतः / चाययतः / चयतः
चापयन्ति / चाययन्ति / चयन्ति
मध्यम
चापयसि / चाययसि / चयसि
चापयथः / चाययथः / चयथः
चापयथ / चाययथ / चयथ
उत्तम
चापयामि / चाययामि / चयामि
चापयावः / चाययावः / चयावः
चापयामः / चाययामः / चयामः