चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचापयत् / अचापयद् / अचाययत् / अचाययद् / अचयत् / अचयद्
अचापयताम् / अचाययताम् / अचयताम्
अचापयन् / अचाययन् / अचयन्
मध्यम
अचापयः / अचाययः / अचयः
अचापयतम् / अचाययतम् / अचयतम्
अचापयत / अचाययत / अचयत
उत्तम
अचापयम् / अचाययम् / अचयम्
अचापयाव / अचाययाव / अचयाव
अचापयाम / अचाययाम / अचयाम