चि धातुरूपाणि - चिञ् चयने - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
मध्यम
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
उत्तम
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम