चर्च् धातुरूपाणि - चर्चँ अध्ययने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयति
चर्चयतः
चर्चयन्ति
मध्यम
चर्चयसि
चर्चयथः
चर्चयथ
उत्तम
चर्चयामि
चर्चयावः
चर्चयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयाञ्चकार / चर्चयांचकार / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चक्रतुः / चर्चयांचक्रतुः / चर्चयाम्बभूवतुः / चर्चयांबभूवतुः / चर्चयामासतुः
चर्चयाञ्चक्रुः / चर्चयांचक्रुः / चर्चयाम्बभूवुः / चर्चयांबभूवुः / चर्चयामासुः
मध्यम
चर्चयाञ्चकर्थ / चर्चयांचकर्थ / चर्चयाम्बभूविथ / चर्चयांबभूविथ / चर्चयामासिथ
चर्चयाञ्चक्रथुः / चर्चयांचक्रथुः / चर्चयाम्बभूवथुः / चर्चयांबभूवथुः / चर्चयामासथुः
चर्चयाञ्चक्र / चर्चयांचक्र / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
उत्तम
चर्चयाञ्चकर / चर्चयांचकर / चर्चयाञ्चकार / चर्चयांचकार / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चकृव / चर्चयांचकृव / चर्चयाम्बभूविव / चर्चयांबभूविव / चर्चयामासिव
चर्चयाञ्चकृम / चर्चयांचकृम / चर्चयाम्बभूविम / चर्चयांबभूविम / चर्चयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयिता
चर्चयितारौ
चर्चयितारः
मध्यम
चर्चयितासि
चर्चयितास्थः
चर्चयितास्थ
उत्तम
चर्चयितास्मि
चर्चयितास्वः
चर्चयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयिष्यति
चर्चयिष्यतः
चर्चयिष्यन्ति
मध्यम
चर्चयिष्यसि
चर्चयिष्यथः
चर्चयिष्यथ
उत्तम
चर्चयिष्यामि
चर्चयिष्यावः
चर्चयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयतात् / चर्चयताद् / चर्चयतु
चर्चयताम्
चर्चयन्तु
मध्यम
चर्चयतात् / चर्चयताद् / चर्चय
चर्चयतम्
चर्चयत
उत्तम
चर्चयानि
चर्चयाव
चर्चयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचर्चयत् / अचर्चयद्
अचर्चयताम्
अचर्चयन्
मध्यम
अचर्चयः
अचर्चयतम्
अचर्चयत
उत्तम
अचर्चयम्
अचर्चयाव
अचर्चयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयेत् / चर्चयेद्
चर्चयेताम्
चर्चयेयुः
मध्यम
चर्चयेः
चर्चयेतम्
चर्चयेत
उत्तम
चर्चयेयम्
चर्चयेव
चर्चयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चर्च्यात् / चर्च्याद्
चर्च्यास्ताम्
चर्च्यासुः
मध्यम
चर्च्याः
चर्च्यास्तम्
चर्च्यास्त
उत्तम
चर्च्यासम्
चर्च्यास्व
चर्च्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचर्चत् / अचचर्चद्
अचचर्चताम्
अचचर्चन्
मध्यम
अचचर्चः
अचचर्चतम्
अचचर्चत
उत्तम
अचचर्चम्
अचचर्चाव
अचचर्चाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचर्चयिष्यत् / अचर्चयिष्यद्
अचर्चयिष्यताम्
अचर्चयिष्यन्
मध्यम
अचर्चयिष्यः
अचर्चयिष्यतम्
अचर्चयिष्यत
उत्तम
अचर्चयिष्यम्
अचर्चयिष्याव
अचर्चयिष्याम