चप् धातुरूपाणि - चपँ सान्त्वने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चपति
चपतः
चपन्ति
मध्यम
चपसि
चपथः
चपथ
उत्तम
चपामि
चपावः
चपामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचाप
चेपतुः
चेपुः
मध्यम
चेपिथ
चेपथुः
चेप
उत्तम
चचप / चचाप
चेपिव
चेपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चपिता
चपितारौ
चपितारः
मध्यम
चपितासि
चपितास्थः
चपितास्थ
उत्तम
चपितास्मि
चपितास्वः
चपितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चपिष्यति
चपिष्यतः
चपिष्यन्ति
मध्यम
चपिष्यसि
चपिष्यथः
चपिष्यथ
उत्तम
चपिष्यामि
चपिष्यावः
चपिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चपतात् / चपताद् / चपतु
चपताम्
चपन्तु
मध्यम
चपतात् / चपताद् / चप
चपतम्
चपत
उत्तम
चपानि
चपाव
चपाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपत् / अचपद्
अचपताम्
अचपन्
मध्यम
अचपः
अचपतम्
अचपत
उत्तम
अचपम्
अचपाव
अचपाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चपेत् / चपेद्
चपेताम्
चपेयुः
मध्यम
चपेः
चपेतम्
चपेत
उत्तम
चपेयम्
चपेव
चपेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चप्यात् / चप्याद्
चप्यास्ताम्
चप्यासुः
मध्यम
चप्याः
चप्यास्तम्
चप्यास्त
उत्तम
चप्यासम्
चप्यास्व
चप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचापीत् / अचापीद् / अचपीत् / अचपीद्
अचापिष्टाम् / अचपिष्टाम्
अचापिषुः / अचपिषुः
मध्यम
अचापीः / अचपीः
अचापिष्टम् / अचपिष्टम्
अचापिष्ट / अचपिष्ट
उत्तम
अचापिषम् / अचपिषम्
अचापिष्व / अचपिष्व
अचापिष्म / अचपिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचपिष्यत् / अचपिष्यद्
अचपिष्यताम्
अचपिष्यन्
मध्यम
अचपिष्यः
अचपिष्यतम्
अचपिष्यत
उत्तम
अचपिष्यम्
अचपिष्याव
अचपिष्याम