चप् धातुरूपाणि - चपँ सान्त्वने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चपिता
चपितारौ
चपितारः
मध्यम
चपितासि
चपितास्थः
चपितास्थ
उत्तम
चपितास्मि
चपितास्वः
चपितास्मः