चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चनिषीष्ट
चनिषीयास्ताम्
चनिषीरन्
मध्यम
चनिषीष्ठाः
चनिषीयास्थाम्
चनिषीध्वम्
उत्तम
चनिषीय
चनिषीवहि
चनिषीमहि