चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चनेत् / चनेद्
चनेताम्
चनेयुः
मध्यम
चनेः
चनेतम्
चनेत
उत्तम
चनेयम्
चनेव
चनेम