चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचानीत् / अचानीद् / अचनीत् / अचनीद्
अचानिष्टाम् / अचनिष्टाम्
अचानिषुः / अचनिषुः
मध्यम
अचानीः / अचनीः
अचानिष्टम् / अचनिष्टम्
अचानिष्ट / अचनिष्ट
उत्तम
अचानिषम् / अचनिषम्
अचानिष्व / अचनिष्व
अचानिष्म / अचनिष्म